Declension table of ?sāmbaśiva

Deva

MasculineSingularDualPlural
Nominativesāmbaśivaḥ sāmbaśivau sāmbaśivāḥ
Vocativesāmbaśiva sāmbaśivau sāmbaśivāḥ
Accusativesāmbaśivam sāmbaśivau sāmbaśivān
Instrumentalsāmbaśivena sāmbaśivābhyām sāmbaśivaiḥ sāmbaśivebhiḥ
Dativesāmbaśivāya sāmbaśivābhyām sāmbaśivebhyaḥ
Ablativesāmbaśivāt sāmbaśivābhyām sāmbaśivebhyaḥ
Genitivesāmbaśivasya sāmbaśivayoḥ sāmbaśivānām
Locativesāmbaśive sāmbaśivayoḥ sāmbaśiveṣu

Compound sāmbaśiva -

Adverb -sāmbaśivam -sāmbaśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria