Declension table of ?sāmbavatī

Deva

FeminineSingularDualPlural
Nominativesāmbavatī sāmbavatyau sāmbavatyaḥ
Vocativesāmbavati sāmbavatyau sāmbavatyaḥ
Accusativesāmbavatīm sāmbavatyau sāmbavatīḥ
Instrumentalsāmbavatyā sāmbavatībhyām sāmbavatībhiḥ
Dativesāmbavatyai sāmbavatībhyām sāmbavatībhyaḥ
Ablativesāmbavatyāḥ sāmbavatībhyām sāmbavatībhyaḥ
Genitivesāmbavatyāḥ sāmbavatyoḥ sāmbavatīnām
Locativesāmbavatyām sāmbavatyoḥ sāmbavatīṣu

Compound sāmbavati - sāmbavatī -

Adverb -sāmbavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria