Declension table of ?sāmbapura

Deva

NeuterSingularDualPlural
Nominativesāmbapuram sāmbapure sāmbapurāṇi
Vocativesāmbapura sāmbapure sāmbapurāṇi
Accusativesāmbapuram sāmbapure sāmbapurāṇi
Instrumentalsāmbapureṇa sāmbapurābhyām sāmbapuraiḥ
Dativesāmbapurāya sāmbapurābhyām sāmbapurebhyaḥ
Ablativesāmbapurāt sāmbapurābhyām sāmbapurebhyaḥ
Genitivesāmbapurasya sāmbapurayoḥ sāmbapurāṇām
Locativesāmbapure sāmbapurayoḥ sāmbapureṣu

Compound sāmbapura -

Adverb -sāmbapuram -sāmbapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria