Declension table of ?sāmbapañcāśikā

Deva

FeminineSingularDualPlural
Nominativesāmbapañcāśikā sāmbapañcāśike sāmbapañcāśikāḥ
Vocativesāmbapañcāśike sāmbapañcāśike sāmbapañcāśikāḥ
Accusativesāmbapañcāśikām sāmbapañcāśike sāmbapañcāśikāḥ
Instrumentalsāmbapañcāśikayā sāmbapañcāśikābhyām sāmbapañcāśikābhiḥ
Dativesāmbapañcāśikāyai sāmbapañcāśikābhyām sāmbapañcāśikābhyaḥ
Ablativesāmbapañcāśikāyāḥ sāmbapañcāśikābhyām sāmbapañcāśikābhyaḥ
Genitivesāmbapañcāśikāyāḥ sāmbapañcāśikayoḥ sāmbapañcāśikānām
Locativesāmbapañcāśikāyām sāmbapañcāśikayoḥ sāmbapañcāśikāsu

Adverb -sāmbapañcāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria