Declension table of ?sāmbandhika

Deva

NeuterSingularDualPlural
Nominativesāmbandhikam sāmbandhike sāmbandhikāni
Vocativesāmbandhika sāmbandhike sāmbandhikāni
Accusativesāmbandhikam sāmbandhike sāmbandhikāni
Instrumentalsāmbandhikena sāmbandhikābhyām sāmbandhikaiḥ
Dativesāmbandhikāya sāmbandhikābhyām sāmbandhikebhyaḥ
Ablativesāmbandhikāt sāmbandhikābhyām sāmbandhikebhyaḥ
Genitivesāmbandhikasya sāmbandhikayoḥ sāmbandhikānām
Locativesāmbandhike sāmbandhikayoḥ sāmbandhikeṣu

Compound sāmbandhika -

Adverb -sāmbandhikam -sāmbandhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria