Declension table of ?sāmbāditya

Deva

MasculineSingularDualPlural
Nominativesāmbādityaḥ sāmbādityau sāmbādityāḥ
Vocativesāmbāditya sāmbādityau sāmbādityāḥ
Accusativesāmbādityam sāmbādityau sāmbādityān
Instrumentalsāmbādityena sāmbādityābhyām sāmbādityaiḥ sāmbādityebhiḥ
Dativesāmbādityāya sāmbādityābhyām sāmbādityebhyaḥ
Ablativesāmbādityāt sāmbādityābhyām sāmbādityebhyaḥ
Genitivesāmbādityasya sāmbādityayoḥ sāmbādityānām
Locativesāmbāditye sāmbādityayoḥ sāmbādityeṣu

Compound sāmbāditya -

Adverb -sāmbādityam -sāmbādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria