Declension table of ?sāmayugīna

Deva

NeuterSingularDualPlural
Nominativesāmayugīnam sāmayugīne sāmayugīnāni
Vocativesāmayugīna sāmayugīne sāmayugīnāni
Accusativesāmayugīnam sāmayugīne sāmayugīnāni
Instrumentalsāmayugīnena sāmayugīnābhyām sāmayugīnaiḥ
Dativesāmayugīnāya sāmayugīnābhyām sāmayugīnebhyaḥ
Ablativesāmayugīnāt sāmayugīnābhyām sāmayugīnebhyaḥ
Genitivesāmayugīnasya sāmayugīnayoḥ sāmayugīnānām
Locativesāmayugīne sāmayugīnayoḥ sāmayugīneṣu

Compound sāmayugīna -

Adverb -sāmayugīnam -sāmayugīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria