Declension table of ?sāmayācārikasūtra

Deva

NeuterSingularDualPlural
Nominativesāmayācārikasūtram sāmayācārikasūtre sāmayācārikasūtrāṇi
Vocativesāmayācārikasūtra sāmayācārikasūtre sāmayācārikasūtrāṇi
Accusativesāmayācārikasūtram sāmayācārikasūtre sāmayācārikasūtrāṇi
Instrumentalsāmayācārikasūtreṇa sāmayācārikasūtrābhyām sāmayācārikasūtraiḥ
Dativesāmayācārikasūtrāya sāmayācārikasūtrābhyām sāmayācārikasūtrebhyaḥ
Ablativesāmayācārikasūtrāt sāmayācārikasūtrābhyām sāmayācārikasūtrebhyaḥ
Genitivesāmayācārikasūtrasya sāmayācārikasūtrayoḥ sāmayācārikasūtrāṇām
Locativesāmayācārikasūtre sāmayācārikasūtrayoḥ sāmayācārikasūtreṣu

Compound sāmayācārikasūtra -

Adverb -sāmayācārikasūtram -sāmayācārikasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria