Declension table of ?sāmayācārika

Deva

MasculineSingularDualPlural
Nominativesāmayācārikaḥ sāmayācārikau sāmayācārikāḥ
Vocativesāmayācārika sāmayācārikau sāmayācārikāḥ
Accusativesāmayācārikam sāmayācārikau sāmayācārikān
Instrumentalsāmayācārikeṇa sāmayācārikābhyām sāmayācārikaiḥ sāmayācārikebhiḥ
Dativesāmayācārikāya sāmayācārikābhyām sāmayācārikebhyaḥ
Ablativesāmayācārikāt sāmayācārikābhyām sāmayācārikebhyaḥ
Genitivesāmayācārikasya sāmayācārikayoḥ sāmayācārikāṇām
Locativesāmayācārike sāmayācārikayoḥ sāmayācārikeṣu

Compound sāmayācārika -

Adverb -sāmayācārikam -sāmayācārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria