Declension table of ?sāmavipra

Deva

NeuterSingularDualPlural
Nominativesāmavipram sāmavipre sāmaviprāṇi
Vocativesāmavipra sāmavipre sāmaviprāṇi
Accusativesāmavipram sāmavipre sāmaviprāṇi
Instrumentalsāmavipreṇa sāmaviprābhyām sāmavipraiḥ
Dativesāmaviprāya sāmaviprābhyām sāmaviprebhyaḥ
Ablativesāmaviprāt sāmaviprābhyām sāmaviprebhyaḥ
Genitivesāmaviprasya sāmaviprayoḥ sāmaviprāṇām
Locativesāmavipre sāmaviprayoḥ sāmavipreṣu

Compound sāmavipra -

Adverb -sāmavipram -sāmaviprāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria