Declension table of ?sāmavipra

Deva

MasculineSingularDualPlural
Nominativesāmavipraḥ sāmaviprau sāmaviprāḥ
Vocativesāmavipra sāmaviprau sāmaviprāḥ
Accusativesāmavipram sāmaviprau sāmaviprān
Instrumentalsāmavipreṇa sāmaviprābhyām sāmavipraiḥ sāmaviprebhiḥ
Dativesāmaviprāya sāmaviprābhyām sāmaviprebhyaḥ
Ablativesāmaviprāt sāmaviprābhyām sāmaviprebhyaḥ
Genitivesāmaviprasya sāmaviprayoḥ sāmaviprāṇām
Locativesāmavipre sāmaviprayoḥ sāmavipreṣu

Compound sāmavipra -

Adverb -sāmavipram -sāmaviprāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria