Declension table of ?sāmavidhānabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativesāmavidhānabrāhmaṇam sāmavidhānabrāhmaṇe sāmavidhānabrāhmaṇāni
Vocativesāmavidhānabrāhmaṇa sāmavidhānabrāhmaṇe sāmavidhānabrāhmaṇāni
Accusativesāmavidhānabrāhmaṇam sāmavidhānabrāhmaṇe sāmavidhānabrāhmaṇāni
Instrumentalsāmavidhānabrāhmaṇena sāmavidhānabrāhmaṇābhyām sāmavidhānabrāhmaṇaiḥ
Dativesāmavidhānabrāhmaṇāya sāmavidhānabrāhmaṇābhyām sāmavidhānabrāhmaṇebhyaḥ
Ablativesāmavidhānabrāhmaṇāt sāmavidhānabrāhmaṇābhyām sāmavidhānabrāhmaṇebhyaḥ
Genitivesāmavidhānabrāhmaṇasya sāmavidhānabrāhmaṇayoḥ sāmavidhānabrāhmaṇānām
Locativesāmavidhānabrāhmaṇe sāmavidhānabrāhmaṇayoḥ sāmavidhānabrāhmaṇeṣu

Compound sāmavidhānabrāhmaṇa -

Adverb -sāmavidhānabrāhmaṇam -sāmavidhānabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria