Declension table of ?sāmavedaśikṣā

Deva

FeminineSingularDualPlural
Nominativesāmavedaśikṣā sāmavedaśikṣe sāmavedaśikṣāḥ
Vocativesāmavedaśikṣe sāmavedaśikṣe sāmavedaśikṣāḥ
Accusativesāmavedaśikṣām sāmavedaśikṣe sāmavedaśikṣāḥ
Instrumentalsāmavedaśikṣayā sāmavedaśikṣābhyām sāmavedaśikṣābhiḥ
Dativesāmavedaśikṣāyai sāmavedaśikṣābhyām sāmavedaśikṣābhyaḥ
Ablativesāmavedaśikṣāyāḥ sāmavedaśikṣābhyām sāmavedaśikṣābhyaḥ
Genitivesāmavedaśikṣāyāḥ sāmavedaśikṣayoḥ sāmavedaśikṣāṇām
Locativesāmavedaśikṣāyām sāmavedaśikṣayoḥ sāmavedaśikṣāsu

Adverb -sāmavedaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria