Declension table of ?sāmavedavidā

Deva

FeminineSingularDualPlural
Nominativesāmavedavidā sāmavedavide sāmavedavidāḥ
Vocativesāmavedavide sāmavedavide sāmavedavidāḥ
Accusativesāmavedavidām sāmavedavide sāmavedavidāḥ
Instrumentalsāmavedavidayā sāmavedavidābhyām sāmavedavidābhiḥ
Dativesāmavedavidāyai sāmavedavidābhyām sāmavedavidābhyaḥ
Ablativesāmavedavidāyāḥ sāmavedavidābhyām sāmavedavidābhyaḥ
Genitivesāmavedavidāyāḥ sāmavedavidayoḥ sāmavedavidānām
Locativesāmavedavidāyām sāmavedavidayoḥ sāmavedavidāsu

Adverb -sāmavedavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria