Declension table of ?sāmavedasāra

Deva

MasculineSingularDualPlural
Nominativesāmavedasāraḥ sāmavedasārau sāmavedasārāḥ
Vocativesāmavedasāra sāmavedasārau sāmavedasārāḥ
Accusativesāmavedasāram sāmavedasārau sāmavedasārān
Instrumentalsāmavedasāreṇa sāmavedasārābhyām sāmavedasāraiḥ sāmavedasārebhiḥ
Dativesāmavedasārāya sāmavedasārābhyām sāmavedasārebhyaḥ
Ablativesāmavedasārāt sāmavedasārābhyām sāmavedasārebhyaḥ
Genitivesāmavedasārasya sāmavedasārayoḥ sāmavedasārāṇām
Locativesāmavedasāre sāmavedasārayoḥ sāmavedasāreṣu

Compound sāmavedasāra -

Adverb -sāmavedasāram -sāmavedasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria