Declension table of ?sāmavedarahasyopaniṣad

Deva

FeminineSingularDualPlural
Nominativesāmavedarahasyopaniṣat sāmavedarahasyopaniṣadau sāmavedarahasyopaniṣadaḥ
Vocativesāmavedarahasyopaniṣat sāmavedarahasyopaniṣadau sāmavedarahasyopaniṣadaḥ
Accusativesāmavedarahasyopaniṣadam sāmavedarahasyopaniṣadau sāmavedarahasyopaniṣadaḥ
Instrumentalsāmavedarahasyopaniṣadā sāmavedarahasyopaniṣadbhyām sāmavedarahasyopaniṣadbhiḥ
Dativesāmavedarahasyopaniṣade sāmavedarahasyopaniṣadbhyām sāmavedarahasyopaniṣadbhyaḥ
Ablativesāmavedarahasyopaniṣadaḥ sāmavedarahasyopaniṣadbhyām sāmavedarahasyopaniṣadbhyaḥ
Genitivesāmavedarahasyopaniṣadaḥ sāmavedarahasyopaniṣadoḥ sāmavedarahasyopaniṣadām
Locativesāmavedarahasyopaniṣadi sāmavedarahasyopaniṣadoḥ sāmavedarahasyopaniṣatsu

Compound sāmavedarahasyopaniṣat -

Adverb -sāmavedarahasyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria