Declension table of ?sāmavedarāj

Deva

MasculineSingularDualPlural
Nominativesāmavedarāṭ sāmavedarājau sāmavedarājaḥ
Vocativesāmavedarāṭ sāmavedarājau sāmavedarājaḥ
Accusativesāmavedarājam sāmavedarājau sāmavedarājaḥ
Instrumentalsāmavedarājā sāmavedarāḍbhyām sāmavedarāḍbhiḥ
Dativesāmavedarāje sāmavedarāḍbhyām sāmavedarāḍbhyaḥ
Ablativesāmavedarājaḥ sāmavedarāḍbhyām sāmavedarāḍbhyaḥ
Genitivesāmavedarājaḥ sāmavedarājoḥ sāmavedarājām
Locativesāmavedarāji sāmavedarājoḥ sāmavedarāṭsu

Compound sāmavedarāṭ -

Adverb -sāmavedarāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria