Declension table of ?sāmavedapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativesāmavedapariśiṣṭam sāmavedapariśiṣṭe sāmavedapariśiṣṭāni
Vocativesāmavedapariśiṣṭa sāmavedapariśiṣṭe sāmavedapariśiṣṭāni
Accusativesāmavedapariśiṣṭam sāmavedapariśiṣṭe sāmavedapariśiṣṭāni
Instrumentalsāmavedapariśiṣṭena sāmavedapariśiṣṭābhyām sāmavedapariśiṣṭaiḥ
Dativesāmavedapariśiṣṭāya sāmavedapariśiṣṭābhyām sāmavedapariśiṣṭebhyaḥ
Ablativesāmavedapariśiṣṭāt sāmavedapariśiṣṭābhyām sāmavedapariśiṣṭebhyaḥ
Genitivesāmavedapariśiṣṭasya sāmavedapariśiṣṭayoḥ sāmavedapariśiṣṭānām
Locativesāmavedapariśiṣṭe sāmavedapariśiṣṭayoḥ sāmavedapariśiṣṭeṣu

Compound sāmavedapariśiṣṭa -

Adverb -sāmavedapariśiṣṭam -sāmavedapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria