Declension table of ?sāmavedacchala

Deva

NeuterSingularDualPlural
Nominativesāmavedacchalam sāmavedacchale sāmavedacchalāni
Vocativesāmavedacchala sāmavedacchale sāmavedacchalāni
Accusativesāmavedacchalam sāmavedacchale sāmavedacchalāni
Instrumentalsāmavedacchalena sāmavedacchalābhyām sāmavedacchalaiḥ
Dativesāmavedacchalāya sāmavedacchalābhyām sāmavedacchalebhyaḥ
Ablativesāmavedacchalāt sāmavedacchalābhyām sāmavedacchalebhyaḥ
Genitivesāmavedacchalasya sāmavedacchalayoḥ sāmavedacchalānām
Locativesāmavedacchale sāmavedacchalayoḥ sāmavedacchaleṣu

Compound sāmavedacchala -

Adverb -sāmavedacchalam -sāmavedacchalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria