Declension table of ?sāmavedāntagā

Deva

FeminineSingularDualPlural
Nominativesāmavedāntagā sāmavedāntage sāmavedāntagāḥ
Vocativesāmavedāntage sāmavedāntage sāmavedāntagāḥ
Accusativesāmavedāntagām sāmavedāntage sāmavedāntagāḥ
Instrumentalsāmavedāntagayā sāmavedāntagābhyām sāmavedāntagābhiḥ
Dativesāmavedāntagāyai sāmavedāntagābhyām sāmavedāntagābhyaḥ
Ablativesāmavedāntagāyāḥ sāmavedāntagābhyām sāmavedāntagābhyaḥ
Genitivesāmavedāntagāyāḥ sāmavedāntagayoḥ sāmavedāntagānām
Locativesāmavedāntagāyām sāmavedāntagayoḥ sāmavedāntagāsu

Adverb -sāmavedāntagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria