Declension table of ?sāmavedāntaga

Deva

MasculineSingularDualPlural
Nominativesāmavedāntagaḥ sāmavedāntagau sāmavedāntagāḥ
Vocativesāmavedāntaga sāmavedāntagau sāmavedāntagāḥ
Accusativesāmavedāntagam sāmavedāntagau sāmavedāntagān
Instrumentalsāmavedāntagena sāmavedāntagābhyām sāmavedāntagaiḥ sāmavedāntagebhiḥ
Dativesāmavedāntagāya sāmavedāntagābhyām sāmavedāntagebhyaḥ
Ablativesāmavedāntagāt sāmavedāntagābhyām sāmavedāntagebhyaḥ
Genitivesāmavedāntagasya sāmavedāntagayoḥ sāmavedāntagānām
Locativesāmavedāntage sāmavedāntagayoḥ sāmavedāntageṣu

Compound sāmavedāntaga -

Adverb -sāmavedāntagam -sāmavedāntagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria