Declension table of sāmaveda

Deva

MasculineSingularDualPlural
Nominativesāmavedaḥ sāmavedau sāmavedāḥ
Vocativesāmaveda sāmavedau sāmavedāḥ
Accusativesāmavedam sāmavedau sāmavedān
Instrumentalsāmavedena sāmavedābhyām sāmavedaiḥ sāmavedebhiḥ
Dativesāmavedāya sāmavedābhyām sāmavedebhyaḥ
Ablativesāmavedāt sāmavedābhyām sāmavedebhyaḥ
Genitivesāmavedasya sāmavedayoḥ sāmavedānām
Locativesāmavede sāmavedayoḥ sāmavedeṣu

Compound sāmaveda -

Adverb -sāmavedam -sāmavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria