Declension table of ?sāmavaśa

Deva

MasculineSingularDualPlural
Nominativesāmavaśaḥ sāmavaśau sāmavaśāḥ
Vocativesāmavaśa sāmavaśau sāmavaśāḥ
Accusativesāmavaśam sāmavaśau sāmavaśān
Instrumentalsāmavaśena sāmavaśābhyām sāmavaśaiḥ sāmavaśebhiḥ
Dativesāmavaśāya sāmavaśābhyām sāmavaśebhyaḥ
Ablativesāmavaśāt sāmavaśābhyām sāmavaśebhyaḥ
Genitivesāmavaśasya sāmavaśayoḥ sāmavaśānām
Locativesāmavaśe sāmavaśayoḥ sāmavaśeṣu

Compound sāmavaśa -

Adverb -sāmavaśam -sāmavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria