Declension table of ?sāmavatā

Deva

FeminineSingularDualPlural
Nominativesāmavatā sāmavate sāmavatāḥ
Vocativesāmavate sāmavate sāmavatāḥ
Accusativesāmavatām sāmavate sāmavatāḥ
Instrumentalsāmavatayā sāmavatābhyām sāmavatābhiḥ
Dativesāmavatāyai sāmavatābhyām sāmavatābhyaḥ
Ablativesāmavatāyāḥ sāmavatābhyām sāmavatābhyaḥ
Genitivesāmavatāyāḥ sāmavatayoḥ sāmavatānām
Locativesāmavatāyām sāmavatayoḥ sāmavatāsu

Adverb -sāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria