Declension table of sāmavat

Deva

NeuterSingularDualPlural
Nominativesāmavat sāmavantī sāmavatī sāmavanti
Vocativesāmavat sāmavantī sāmavatī sāmavanti
Accusativesāmavat sāmavantī sāmavatī sāmavanti
Instrumentalsāmavatā sāmavadbhyām sāmavadbhiḥ
Dativesāmavate sāmavadbhyām sāmavadbhyaḥ
Ablativesāmavataḥ sāmavadbhyām sāmavadbhyaḥ
Genitivesāmavataḥ sāmavatoḥ sāmavatām
Locativesāmavati sāmavatoḥ sāmavatsu

Adverb -sāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria