Declension table of sāmavat

Deva

MasculineSingularDualPlural
Nominativesāmavān sāmavantau sāmavantaḥ
Vocativesāmavan sāmavantau sāmavantaḥ
Accusativesāmavantam sāmavantau sāmavataḥ
Instrumentalsāmavatā sāmavadbhyām sāmavadbhiḥ
Dativesāmavate sāmavadbhyām sāmavadbhyaḥ
Ablativesāmavataḥ sāmavadbhyām sāmavadbhyaḥ
Genitivesāmavataḥ sāmavatoḥ sāmavatām
Locativesāmavati sāmavatoḥ sāmavatsu

Compound sāmavat -

Adverb -sāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria