Declension table of ?sāmavaidika

Deva

NeuterSingularDualPlural
Nominativesāmavaidikam sāmavaidike sāmavaidikāni
Vocativesāmavaidika sāmavaidike sāmavaidikāni
Accusativesāmavaidikam sāmavaidike sāmavaidikāni
Instrumentalsāmavaidikena sāmavaidikābhyām sāmavaidikaiḥ
Dativesāmavaidikāya sāmavaidikābhyām sāmavaidikebhyaḥ
Ablativesāmavaidikāt sāmavaidikābhyām sāmavaidikebhyaḥ
Genitivesāmavaidikasya sāmavaidikayoḥ sāmavaidikānām
Locativesāmavaidike sāmavaidikayoḥ sāmavaidikeṣu

Compound sāmavaidika -

Adverb -sāmavaidikam -sāmavaidikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria