Declension table of ?sāmavaidika

Deva

MasculineSingularDualPlural
Nominativesāmavaidikaḥ sāmavaidikau sāmavaidikāḥ
Vocativesāmavaidika sāmavaidikau sāmavaidikāḥ
Accusativesāmavaidikam sāmavaidikau sāmavaidikān
Instrumentalsāmavaidikena sāmavaidikābhyām sāmavaidikaiḥ sāmavaidikebhiḥ
Dativesāmavaidikāya sāmavaidikābhyām sāmavaidikebhyaḥ
Ablativesāmavaidikāt sāmavaidikābhyām sāmavaidikebhyaḥ
Genitivesāmavaidikasya sāmavaidikayoḥ sāmavaidikānām
Locativesāmavaidike sāmavaidikayoḥ sāmavaidikeṣu

Compound sāmavaidika -

Adverb -sāmavaidikam -sāmavaidikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria