Declension table of ?sāmavāyika

Deva

NeuterSingularDualPlural
Nominativesāmavāyikam sāmavāyike sāmavāyikāni
Vocativesāmavāyika sāmavāyike sāmavāyikāni
Accusativesāmavāyikam sāmavāyike sāmavāyikāni
Instrumentalsāmavāyikena sāmavāyikābhyām sāmavāyikaiḥ
Dativesāmavāyikāya sāmavāyikābhyām sāmavāyikebhyaḥ
Ablativesāmavāyikāt sāmavāyikābhyām sāmavāyikebhyaḥ
Genitivesāmavāyikasya sāmavāyikayoḥ sāmavāyikānām
Locativesāmavāyike sāmavāyikayoḥ sāmavāyikeṣu

Compound sāmavāyika -

Adverb -sāmavāyikam -sāmavāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria