Declension table of ?sāmavāyika

Deva

MasculineSingularDualPlural
Nominativesāmavāyikaḥ sāmavāyikau sāmavāyikāḥ
Vocativesāmavāyika sāmavāyikau sāmavāyikāḥ
Accusativesāmavāyikam sāmavāyikau sāmavāyikān
Instrumentalsāmavāyikena sāmavāyikābhyām sāmavāyikaiḥ sāmavāyikebhiḥ
Dativesāmavāyikāya sāmavāyikābhyām sāmavāyikebhyaḥ
Ablativesāmavāyikāt sāmavāyikābhyām sāmavāyikebhyaḥ
Genitivesāmavāyikasya sāmavāyikayoḥ sāmavāyikānām
Locativesāmavāyike sāmavāyikayoḥ sāmavāyikeṣu

Compound sāmavāyika -

Adverb -sāmavāyikam -sāmavāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria