Declension table of ?sāmastikā

Deva

FeminineSingularDualPlural
Nominativesāmastikā sāmastike sāmastikāḥ
Vocativesāmastike sāmastike sāmastikāḥ
Accusativesāmastikām sāmastike sāmastikāḥ
Instrumentalsāmastikayā sāmastikābhyām sāmastikābhiḥ
Dativesāmastikāyai sāmastikābhyām sāmastikābhyaḥ
Ablativesāmastikāyāḥ sāmastikābhyām sāmastikābhyaḥ
Genitivesāmastikāyāḥ sāmastikayoḥ sāmastikānām
Locativesāmastikāyām sāmastikayoḥ sāmastikāsu

Adverb -sāmastikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria