Declension table of ?sāmastika

Deva

MasculineSingularDualPlural
Nominativesāmastikaḥ sāmastikau sāmastikāḥ
Vocativesāmastika sāmastikau sāmastikāḥ
Accusativesāmastikam sāmastikau sāmastikān
Instrumentalsāmastikena sāmastikābhyām sāmastikaiḥ sāmastikebhiḥ
Dativesāmastikāya sāmastikābhyām sāmastikebhyaḥ
Ablativesāmastikāt sāmastikābhyām sāmastikebhyaḥ
Genitivesāmastikasya sāmastikayoḥ sāmastikānām
Locativesāmastike sāmastikayoḥ sāmastikeṣu

Compound sāmastika -

Adverb -sāmastikam -sāmastikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria