Declension table of ?sāmastambi

Deva

MasculineSingularDualPlural
Nominativesāmastambiḥ sāmastambī sāmastambayaḥ
Vocativesāmastambe sāmastambī sāmastambayaḥ
Accusativesāmastambim sāmastambī sāmastambīn
Instrumentalsāmastambinā sāmastambibhyām sāmastambibhiḥ
Dativesāmastambaye sāmastambibhyām sāmastambibhyaḥ
Ablativesāmastambeḥ sāmastambibhyām sāmastambibhyaḥ
Genitivesāmastambeḥ sāmastambyoḥ sāmastambīnām
Locativesāmastambau sāmastambyoḥ sāmastambiṣu

Compound sāmastambi -

Adverb -sāmastambi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria