Declension table of ?sāmasiddhi

Deva

FeminineSingularDualPlural
Nominativesāmasiddhiḥ sāmasiddhī sāmasiddhayaḥ
Vocativesāmasiddhe sāmasiddhī sāmasiddhayaḥ
Accusativesāmasiddhim sāmasiddhī sāmasiddhīḥ
Instrumentalsāmasiddhyā sāmasiddhibhyām sāmasiddhibhiḥ
Dativesāmasiddhyai sāmasiddhaye sāmasiddhibhyām sāmasiddhibhyaḥ
Ablativesāmasiddhyāḥ sāmasiddheḥ sāmasiddhibhyām sāmasiddhibhyaḥ
Genitivesāmasiddhyāḥ sāmasiddheḥ sāmasiddhyoḥ sāmasiddhīnām
Locativesāmasiddhyām sāmasiddhau sāmasiddhyoḥ sāmasiddhiṣu

Compound sāmasiddhi -

Adverb -sāmasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria