Declension table of ?sāmasiddhā

Deva

FeminineSingularDualPlural
Nominativesāmasiddhā sāmasiddhe sāmasiddhāḥ
Vocativesāmasiddhe sāmasiddhe sāmasiddhāḥ
Accusativesāmasiddhām sāmasiddhe sāmasiddhāḥ
Instrumentalsāmasiddhayā sāmasiddhābhyām sāmasiddhābhiḥ
Dativesāmasiddhāyai sāmasiddhābhyām sāmasiddhābhyaḥ
Ablativesāmasiddhāyāḥ sāmasiddhābhyām sāmasiddhābhyaḥ
Genitivesāmasiddhāyāḥ sāmasiddhayoḥ sāmasiddhānām
Locativesāmasiddhāyām sāmasiddhayoḥ sāmasiddhāsu

Adverb -sāmasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria