Declension table of ?sāmasarasa

Deva

NeuterSingularDualPlural
Nominativesāmasarasam sāmasarase sāmasarasāni
Vocativesāmasarasa sāmasarase sāmasarasāni
Accusativesāmasarasam sāmasarase sāmasarasāni
Instrumentalsāmasarasena sāmasarasābhyām sāmasarasaiḥ
Dativesāmasarasāya sāmasarasābhyām sāmasarasebhyaḥ
Ablativesāmasarasāt sāmasarasābhyām sāmasarasebhyaḥ
Genitivesāmasarasasya sāmasarasayoḥ sāmasarasānām
Locativesāmasarase sāmasarasayoḥ sāmasaraseṣu

Compound sāmasarasa -

Adverb -sāmasarasam -sāmasarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria