Declension table of ?sāmasādhya

Deva

MasculineSingularDualPlural
Nominativesāmasādhyaḥ sāmasādhyau sāmasādhyāḥ
Vocativesāmasādhya sāmasādhyau sāmasādhyāḥ
Accusativesāmasādhyam sāmasādhyau sāmasādhyān
Instrumentalsāmasādhyena sāmasādhyābhyām sāmasādhyaiḥ sāmasādhyebhiḥ
Dativesāmasādhyāya sāmasādhyābhyām sāmasādhyebhyaḥ
Ablativesāmasādhyāt sāmasādhyābhyām sāmasādhyebhyaḥ
Genitivesāmasādhyasya sāmasādhyayoḥ sāmasādhyānām
Locativesāmasādhye sāmasādhyayoḥ sāmasādhyeṣu

Compound sāmasādhya -

Adverb -sāmasādhyam -sāmasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria