Declension table of ?sāmasaṅkṣepa

Deva

MasculineSingularDualPlural
Nominativesāmasaṅkṣepaḥ sāmasaṅkṣepau sāmasaṅkṣepāḥ
Vocativesāmasaṅkṣepa sāmasaṅkṣepau sāmasaṅkṣepāḥ
Accusativesāmasaṅkṣepam sāmasaṅkṣepau sāmasaṅkṣepān
Instrumentalsāmasaṅkṣepeṇa sāmasaṅkṣepābhyām sāmasaṅkṣepaiḥ sāmasaṅkṣepebhiḥ
Dativesāmasaṅkṣepāya sāmasaṅkṣepābhyām sāmasaṅkṣepebhyaḥ
Ablativesāmasaṅkṣepāt sāmasaṅkṣepābhyām sāmasaṅkṣepebhyaḥ
Genitivesāmasaṅkṣepasya sāmasaṅkṣepayoḥ sāmasaṅkṣepāṇām
Locativesāmasaṅkṣepe sāmasaṅkṣepayoḥ sāmasaṅkṣepeṣu

Compound sāmasaṅkṣepa -

Adverb -sāmasaṅkṣepam -sāmasaṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria