Declension table of ?sāmasaṅgāyaka

Deva

MasculineSingularDualPlural
Nominativesāmasaṅgāyakaḥ sāmasaṅgāyakau sāmasaṅgāyakāḥ
Vocativesāmasaṅgāyaka sāmasaṅgāyakau sāmasaṅgāyakāḥ
Accusativesāmasaṅgāyakam sāmasaṅgāyakau sāmasaṅgāyakān
Instrumentalsāmasaṅgāyakena sāmasaṅgāyakābhyām sāmasaṅgāyakaiḥ sāmasaṅgāyakebhiḥ
Dativesāmasaṅgāyakāya sāmasaṅgāyakābhyām sāmasaṅgāyakebhyaḥ
Ablativesāmasaṅgāyakāt sāmasaṅgāyakābhyām sāmasaṅgāyakebhyaḥ
Genitivesāmasaṅgāyakasya sāmasaṅgāyakayoḥ sāmasaṅgāyakānām
Locativesāmasaṅgāyake sāmasaṅgāyakayoḥ sāmasaṅgāyakeṣu

Compound sāmasaṅgāyaka -

Adverb -sāmasaṅgāyakam -sāmasaṅgāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria