Declension table of ?sāmarthyavatā

Deva

FeminineSingularDualPlural
Nominativesāmarthyavatā sāmarthyavate sāmarthyavatāḥ
Vocativesāmarthyavate sāmarthyavate sāmarthyavatāḥ
Accusativesāmarthyavatām sāmarthyavate sāmarthyavatāḥ
Instrumentalsāmarthyavatayā sāmarthyavatābhyām sāmarthyavatābhiḥ
Dativesāmarthyavatāyai sāmarthyavatābhyām sāmarthyavatābhyaḥ
Ablativesāmarthyavatāyāḥ sāmarthyavatābhyām sāmarthyavatābhyaḥ
Genitivesāmarthyavatāyāḥ sāmarthyavatayoḥ sāmarthyavatānām
Locativesāmarthyavatāyām sāmarthyavatayoḥ sāmarthyavatāsu

Adverb -sāmarthyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria