Declension table of sāmarthyavat

Deva

NeuterSingularDualPlural
Nominativesāmarthyavat sāmarthyavantī sāmarthyavatī sāmarthyavanti
Vocativesāmarthyavat sāmarthyavantī sāmarthyavatī sāmarthyavanti
Accusativesāmarthyavat sāmarthyavantī sāmarthyavatī sāmarthyavanti
Instrumentalsāmarthyavatā sāmarthyavadbhyām sāmarthyavadbhiḥ
Dativesāmarthyavate sāmarthyavadbhyām sāmarthyavadbhyaḥ
Ablativesāmarthyavataḥ sāmarthyavadbhyām sāmarthyavadbhyaḥ
Genitivesāmarthyavataḥ sāmarthyavatoḥ sāmarthyavatām
Locativesāmarthyavati sāmarthyavatoḥ sāmarthyavatsu

Adverb -sāmarthyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria