Declension table of sāmarthyavat

Deva

MasculineSingularDualPlural
Nominativesāmarthyavān sāmarthyavantau sāmarthyavantaḥ
Vocativesāmarthyavan sāmarthyavantau sāmarthyavantaḥ
Accusativesāmarthyavantam sāmarthyavantau sāmarthyavataḥ
Instrumentalsāmarthyavatā sāmarthyavadbhyām sāmarthyavadbhiḥ
Dativesāmarthyavate sāmarthyavadbhyām sāmarthyavadbhyaḥ
Ablativesāmarthyavataḥ sāmarthyavadbhyām sāmarthyavadbhyaḥ
Genitivesāmarthyavataḥ sāmarthyavatoḥ sāmarthyavatām
Locativesāmarthyavati sāmarthyavatoḥ sāmarthyavatsu

Compound sāmarthyavat -

Adverb -sāmarthyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria