Declension table of ?sāmarthyabandhana

Deva

MasculineSingularDualPlural
Nominativesāmarthyabandhanaḥ sāmarthyabandhanau sāmarthyabandhanāḥ
Vocativesāmarthyabandhana sāmarthyabandhanau sāmarthyabandhanāḥ
Accusativesāmarthyabandhanam sāmarthyabandhanau sāmarthyabandhanān
Instrumentalsāmarthyabandhanena sāmarthyabandhanābhyām sāmarthyabandhanaiḥ sāmarthyabandhanebhiḥ
Dativesāmarthyabandhanāya sāmarthyabandhanābhyām sāmarthyabandhanebhyaḥ
Ablativesāmarthyabandhanāt sāmarthyabandhanābhyām sāmarthyabandhanebhyaḥ
Genitivesāmarthyabandhanasya sāmarthyabandhanayoḥ sāmarthyabandhanānām
Locativesāmarthyabandhane sāmarthyabandhanayoḥ sāmarthyabandhaneṣu

Compound sāmarthyabandhana -

Adverb -sāmarthyabandhanam -sāmarthyabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria