Declension table of ?sāmarika

Deva

MasculineSingularDualPlural
Nominativesāmarikaḥ sāmarikau sāmarikāḥ
Vocativesāmarika sāmarikau sāmarikāḥ
Accusativesāmarikam sāmarikau sāmarikān
Instrumentalsāmarikeṇa sāmarikābhyām sāmarikaiḥ sāmarikebhiḥ
Dativesāmarikāya sāmarikābhyām sāmarikebhyaḥ
Ablativesāmarikāt sāmarikābhyām sāmarikebhyaḥ
Genitivesāmarikasya sāmarikayoḥ sāmarikāṇām
Locativesāmarike sāmarikayoḥ sāmarikeṣu

Compound sāmarika -

Adverb -sāmarikam -sāmarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria