Declension table of ?sāmarghya

Deva

NeuterSingularDualPlural
Nominativesāmarghyam sāmarghye sāmarghyāṇi
Vocativesāmarghya sāmarghye sāmarghyāṇi
Accusativesāmarghyam sāmarghye sāmarghyāṇi
Instrumentalsāmarghyeṇa sāmarghyābhyām sāmarghyaiḥ
Dativesāmarghyāya sāmarghyābhyām sāmarghyebhyaḥ
Ablativesāmarghyāt sāmarghyābhyām sāmarghyebhyaḥ
Genitivesāmarghyasya sāmarghyayoḥ sāmarghyāṇām
Locativesāmarghye sāmarghyayoḥ sāmarghyeṣu

Compound sāmarghya -

Adverb -sāmarghyam -sāmarghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria