Declension table of ?sāmarāga

Deva

MasculineSingularDualPlural
Nominativesāmarāgaḥ sāmarāgau sāmarāgāḥ
Vocativesāmarāga sāmarāgau sāmarāgāḥ
Accusativesāmarāgam sāmarāgau sāmarāgān
Instrumentalsāmarāgeṇa sāmarāgābhyām sāmarāgaiḥ sāmarāgebhiḥ
Dativesāmarāgāya sāmarāgābhyām sāmarāgebhyaḥ
Ablativesāmarāgāt sāmarāgābhyām sāmarāgebhyaḥ
Genitivesāmarāgasya sāmarāgayoḥ sāmarāgāṇām
Locativesāmarāge sāmarāgayoḥ sāmarāgeṣu

Compound sāmarāga -

Adverb -sāmarāgam -sāmarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria