Declension table of ?sāmarādhipa

Deva

MasculineSingularDualPlural
Nominativesāmarādhipaḥ sāmarādhipau sāmarādhipāḥ
Vocativesāmarādhipa sāmarādhipau sāmarādhipāḥ
Accusativesāmarādhipam sāmarādhipau sāmarādhipān
Instrumentalsāmarādhipena sāmarādhipābhyām sāmarādhipaiḥ sāmarādhipebhiḥ
Dativesāmarādhipāya sāmarādhipābhyām sāmarādhipebhyaḥ
Ablativesāmarādhipāt sāmarādhipābhyām sāmarādhipebhyaḥ
Genitivesāmarādhipasya sāmarādhipayoḥ sāmarādhipānām
Locativesāmarādhipe sāmarādhipayoḥ sāmarādhipeṣu

Compound sāmarādhipa -

Adverb -sāmarādhipam -sāmarādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria