Declension table of ?sāmara

Deva

NeuterSingularDualPlural
Nominativesāmaram sāmare sāmarāṇi
Vocativesāmara sāmare sāmarāṇi
Accusativesāmaram sāmare sāmarāṇi
Instrumentalsāmareṇa sāmarābhyām sāmaraiḥ
Dativesāmarāya sāmarābhyām sāmarebhyaḥ
Ablativesāmarāt sāmarābhyām sāmarebhyaḥ
Genitivesāmarasya sāmarayoḥ sāmarāṇām
Locativesāmare sāmarayoḥ sāmareṣu

Compound sāmara -

Adverb -sāmaram -sāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria