Declension table of ?sāmarṣatā

Deva

FeminineSingularDualPlural
Nominativesāmarṣatā sāmarṣate sāmarṣatāḥ
Vocativesāmarṣate sāmarṣate sāmarṣatāḥ
Accusativesāmarṣatām sāmarṣate sāmarṣatāḥ
Instrumentalsāmarṣatayā sāmarṣatābhyām sāmarṣatābhiḥ
Dativesāmarṣatāyai sāmarṣatābhyām sāmarṣatābhyaḥ
Ablativesāmarṣatāyāḥ sāmarṣatābhyām sāmarṣatābhyaḥ
Genitivesāmarṣatāyāḥ sāmarṣatayoḥ sāmarṣatānām
Locativesāmarṣatāyām sāmarṣatayoḥ sāmarṣatāsu

Adverb -sāmarṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria