Declension table of ?sāmapuṣpi

Deva

MasculineSingularDualPlural
Nominativesāmapuṣpiḥ sāmapuṣpī sāmapuṣpayaḥ
Vocativesāmapuṣpe sāmapuṣpī sāmapuṣpayaḥ
Accusativesāmapuṣpim sāmapuṣpī sāmapuṣpīn
Instrumentalsāmapuṣpiṇā sāmapuṣpibhyām sāmapuṣpibhiḥ
Dativesāmapuṣpaye sāmapuṣpibhyām sāmapuṣpibhyaḥ
Ablativesāmapuṣpeḥ sāmapuṣpibhyām sāmapuṣpibhyaḥ
Genitivesāmapuṣpeḥ sāmapuṣpyoḥ sāmapuṣpīṇām
Locativesāmapuṣpau sāmapuṣpyoḥ sāmapuṣpiṣu

Compound sāmapuṣpi -

Adverb -sāmapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria